October 12, 2012

शुक्रस्तवराज : !


श्री गणेशाय नमः  !!

अस्य श्रीशुक्रस्तोत्रस्य प्रजापतिऋषि: ! अनुष्टुप छन्द : !  शुक्रो देवता !
शुक्रप्रीत्यर्थे जपे विनियोग : !

नमस्ते भार्गवश्रेष्ठ दैत्यदानवपूजित !
वृष्टिरोधप्रकत्रे च वृष्टिकर्त्रे  नमो नमः   !! १ !!

देवयानिपितस्तुभ्यं वेदवेदांगपारंग !
परेण तपसा शुध्दः शंकरो लोकसुंदरः ! !२ !!

प्राप्तो विद्यां जीवनाख्यां  तस्मै शुक्रात्मने नमः !
नमस्तस्मै भगवते भृगुपुत्राय वेधसे  !!  ३ !!

तारामंडलमध्यस्थ स्वभासाभासितांबर !
यस्योदये जगत्सर्वं मंगलार्ह भवेदिह  !! ४ !!

अस्तं याते ह्यरिष्टं स्यात्तस्मै मंगलरुपिणे !
त्रिपुरावासिनो दैत्यान् शिवबाण प्रपीडितान् !!५ !!

विद्यया जीवयाच्छुक्रो नमस्ते भृगुनंदन !
ययातिगुरवे तुभ्यं  नमस्ते कविनंदन !! ६ !!

बलिराज्यप्रदो जीवस्तस्मै जीवात्मने नमः !
भार्गवाय नमस्तुभ्यं पूर्वगीवार्णवंदित !! ७ !!

जीवपुत्राय यो विद्यां प्रादात्तस्मै नमो नमः !
नमः शुक्राय काव्याय भृगुपुत्राय धीमहि !! ८ !!

नमः कारुणरुपाय नमस्ते कारणात्मने !
स्तवराजमिमं पुण्यं  भार्गवस्य महात्मनः !! ९ !!

यः पठेच्छृणुयाद्वापि लभते वांछित फलम् !
पुत्रकामो लभेत्पुत्रान् श्रीकामो लभते श्रियम् !! १० !!



राज्यकामो लभेद्राज्यं  स्त्रीकामः स्त्रियमुत्तमाम् !
भृगुवारे प्रयत्नन पठितव्यं समाहितै : !! ११ !!

अन्यवारे तु होरायां  पूजयेद् भृगुनन्दनम् !
रोगार्तो मुच्यते रोगाद् भयार्तो नुच्यते भयात् !! १२ !!

यद्यत्प्रार्थयते जन्तुस्तत्तत्पाप्नोति सर्वदा !
प्राप्तः काले प्रकर्तव्या भृगुपूजा प्रयत्नतः !
सर्व पापविनिर्मुक्तः प्राप्नुयाच्छिवसन्निधिम् !!  १३ !!

इति श्री ब्रह्मयामले शुक्रस्तवराज : संपूर्ण : !



No comments:

गणेश पुराण


उपासना खंड अध्याय
1 2 3 4 5 6
क्रिडाखंड अध्या 1

पत्रिका हवी असल्यास इथे माहिती द्या