October 17, 2012

श्री महालक्ष्मी अष्टक



नमस्तेस्तु महामाये श्री पीठे सुरपूजिते !
शंख चक्र गदा हस्ते महालक्ष्मी नमोस्तुते !!

नमस्ते गरुडारुढे कोलासुरभयंकरी !
 सर्वपाप हरे देवी महालक्ष्मी नमोस्तुते !!

सर्वज्ञे सर्व वरदे सर्व दुष्ट भयंकरी !
सर्वदुख हरे देवी महालक्ष्मी नमोस्तुते !!

सिद्धि बुद्धि प्रदे देवी भक्ति मुक्ति प्रदायनी !
मंत्र मुर्ते सदा देवी महालक्ष्मी नमोस्तुते !!

आध्यंतरहीते देवी आद्य शक्ति महेश्वरी !
योगजे
योगसंभूते महालक्ष्मी नमोस्तुते !!

स्थूल
सूक्ष्ममहारौद्रे महाशक्ति महोदरे !
महापाप हरे देवी महालक्ष्मी नमोस्तुते !!

पद्मासन स्थिते देवी परब्रह्म स्वरूपिणी !

परमेशि जगन्मातर्महालक्ष्मी नमोस्तुते !!
 श्वेतांबरधरे देवी नानालंकारभूषिते !
जगत्स्थिते जगन्मार्तमहालक्ष्मी नमोस्तुते!!
 
महालक्ष्मी अष्टक स्तोत्रं य: पठेत भक्तिमान्नर:!
सर्वसिद्धि मवाप्नोती राज्यम् प्राप्नोति सर्वदा !!

एककाले पठेन्नित्यं महापापविनाशनम !
द्विकालं य: 
पठेन्नित्यं धनधान्यसमन्वित: !!

त्रिकालं य:
पठेन्नित्यं महाशत्रुविनाशनम् !
महालक्ष्मीर्भवेन्नित्यं प्रसन्ना वरदा शुभा !!

No comments:

गणेश पुराण


उपासना खंड अध्याय
1 2 3 4 5 6
क्रिडाखंड अध्या 1

पत्रिका हवी असल्यास इथे माहिती द्या